B 144-9 Vārāhītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 144/9
Title: Vārāhītantra
Dimensions: 31 x 13 cm x 233 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/315
Remarks:


Reel No. B 144-9 Inventory No. 85275

Title Vārāhītantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 13.0 cm

Folios 233

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vārāhī or vārā. or . taṃ. and in the lower right-hand under the word śivaḥ or guruḥ

Place of Deposit NAK

Accession No. 3/315

Manuscript Features

Missing folio 32

Two exposures of fols. 35v–36r, 43v–44r, 84v–85r, 90v–91r, 101v–102r and 103v–104r

Fols. 60v–61r are out of focus.

Fol. 122 is assigned twice to the two successive folios.

śrīvārāhītaṃtrasamāpti patra 233

Excerpts

Beginning

oṁ namaḥ śrīsuṃdarīkālikāvārāhīdevyai namaḥ ||    ||

kāmarūpe mahāpīṭhe ruṇḍamuṇḍopari sthite ||

nānāgaṇasamākīrṇe vicitrayoginīganā(!) ||

yasyā yogya[ṃ] samādāya vāhanaṃ ca pṛthak pṛthak ||

tanmadhyasaṃsthitā vīraḥ pracaṇḍasūkarāsanaḥ ||

bhāvayukta[ṃ] namaskṛtya pra(!)praccha guhyakālikā ||

yuktāmṛtakathaṃ nātha sarvatra śreṣṭha(!) kiṃ bhavet ||

kautukaṃ ca mayāścaryyam apavitrapavitrakaṃ ||

vārāhīsaṃjñayā taṃtraṃ dhyānāgamaḥ kathaṃ prabho ||

kiaṃcit smaraṇamātreṇa caturvargga(!) prakīrttitā[ḥ] ||

namaskṛtya puna[r] prāha vismayotpullalocanaṃ ||     || (fol. 1v1–5)

End

puṣpāṃjalitrayaṃ datvā daṇḍavat praṇato mataṃ ||

dhyānajapa(!) tathākṛtvā namas tasyai namo namaḥ ||

vārāhī(!) varade devi suṃdarīrūpayauvanī(!) ||

bhaktebhyo varade devi sundari tvāṃ namo [ʼ]stu te ||

mahiṣachāgakukkuṭā meṣādinaraghātakāḥ ||

balidānena saṃtuṣṭā saṃgrāme jayadāyanī ||

sundarī kālikā devi (!) vārāhī varadāyanī ||

varadātrī mahākāli (!) mahiṣāsuraghātinī ||

kaumārī pūjayitvā ca aṣṭottaraśataṃ priye ||

pūjayitvā vidhānena devi saṃtoṣam āpnuyāt ||    || (fol. 232v7–10)

Colophon

(iti śrīvārāhītaṃtre dakṣiṇāmnāyanirvvāṇapade pūjāvidhir nāma ṣaṭtriṃśat-paṭala )|| 36 ||     ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvvaṃ kṣamyatāṃ devi prasīda parameśvarī ||      ||

varāhītaṃtrapūrvakhaṇḍa(!) || || (fol. 233r10–233v2)

Microfilm Details

Reel No. B 144/9

Date of Filming 01-11-1971

Exposures 242

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-07-2008

Bibliography